A 390-14 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/14
Title: Meghadūta
Dimensions: 29 x 8.6 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1642
Remarks:
Reel No. A 390-14 Inventory No. 38203
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 8.6 cm
Folios 16
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso
Scribe Bhāgīrāma
Date of Copying NS 810
King Śrīsumatijayajitāmitramalla
Place of Deposit NAK
Accession No. 1/1642
Manuscript Features
Excerpts
Beginning
❖ oṃ śrībhavānyai namaḥ ||
śrīgaṇeśāya namaḥ ||
kaścit kāntāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃ gamitamahimā varṣabhogye(2)na (!) bharttuḥ |
jakṣaś (!) cakre janakatana[[yā]]snānapuṇyodakeṣu
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||
tasmin nadrau katicidabalā vipra(3)yuktaḥ sa kā[[mī]]
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ |
āṣaḍhasya (!) prathamadivase megham āśliṣṭasānuṃ
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ (4) dadarśa || (fol. 1v1–4)
End
etat kṛtvā priysamucitaḥ prārthanaṃ cetason me
sauhārdrād vā (2) vidhura iti vā mayyanvakrośabu (!) |
iṣṭān deśān jaladavicaraprāvṛtāsaṃbhṛtaśrīr
mmābhūd evaṃ kṣaṇam api ca te vidyutāviprayogaḥ ||
śrutvā vārttāṃ (3) jalada kathitāṃ [tāṃ dha]neṣo (!) pi sadyaḥ
śā‥śyānte hṛdi paricayād aṣṭakoprakāśāntaḥ (!) |
saṃyuktau tau vigalitaṣucau (!) dampatī tuṣṭavittau
bho(4)gān iṣṭān avirata⟨sa⟩sukhaṃ bhojayāmāsa śaśvat (!) || ❁ || (fol. 16r1–4)
Colophon
❖ śrī śrīsumatijayajitāmitramalladevasana thva pustaka dayakā || bhāgirāmaparamā(5)nayā velasa || samvat 810 kārtika śudi 9 || śubhaṃ || (fol. 16r4–5)
Microfilm Details
Reel No. A 390/14
Date of Filming 13-07-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 11-09-2006
Bibliography