A 390-14 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/14
Title: Meghadūta
Dimensions: 29 x 8.6 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1642
Remarks:


Reel No. A 390-14 Inventory No. 38203

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 8.6 cm

Folios 16

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Scribe Bhāgīrāma

Date of Copying NS 810

King Śrīsumatijayajitāmitramalla

Place of Deposit NAK

Accession No. 1/1642

Manuscript Features

Excerpts

Beginning

❖ oṃ śrībhavānyai namaḥ || 

śrīgaṇeśāya namaḥ || 

kaścit kāntāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃ gamitamahimā varṣabhogye(2)na (!) bharttuḥ | 

jakṣaś (!) cakre janakatana[[yā]]snānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 || 

tasmin nadrau katicidabalā vipra(3)yuktaḥ sa kā[[mī]]

nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ | 

āṣaḍhasya (!) prathamadivase megham āśliṣṭasānuṃ

vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ (4) dadarśa || (fol. 1v1–4)

End

etat kṛtvā priysamucitaḥ prārthanaṃ cetason me

sauhārdrād vā (2) vidhura iti vā mayyanvakrośabu (!) | 

iṣṭān deśān jaladavicaraprāvṛtāsaṃbhṛtaśrīr

mmābhūd evaṃ kṣaṇam api ca te vidyutāviprayogaḥ || 

śrutvā vārttāṃ (3) jalada kathitāṃ [tāṃ dha]neṣo (!) pi sadyaḥ

śā‥śyānte hṛdi paricayād aṣṭakoprakāśāntaḥ (!) | 

saṃyuktau tau vigalitaṣucau (!) dampatī tuṣṭavittau

bho(4)gān iṣṭān avirata⟨sa⟩sukhaṃ bhojayāmāsa śaśvat (!) || ❁ || (fol. 16r1–4)

Colophon

❖ śrī śrīsumatijayajitāmitramalladevasana thva pustaka dayakā || bhāgirāmaparamā(5)nayā velasa || samvat 810 kārtika śudi 9 || śubhaṃ || (fol. 16r4–5)

Microfilm Details

Reel No. A 390/14

Date of Filming 13-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 11-09-2006

Bibliography